A 392-18 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 392/18
Title: Raghuvaṃśa
Dimensions: 32.1 x 7.7 cm x 125 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1425
Remarks:


Reel No. A 392-18 Inventory No. 43790

Title Raghuvaṃśakāvyam

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 32.1 x 7.7 cm

Folios 125

Lines per Folio 6–7

Foliation figures in the both upper and lower margin of the verso

Place of Deposit NAK

Accession No. 1/1425

Manuscript Features

Stamp at first and last exposures

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

vāgarthāvivasaṃpṛktau vāgarthapratipattaye |

jagataḥ pitarau vaṃde pārvvatī parameśvarau ||

kva sūryaprabhavo vaṃśaḥ kva cālpaviṣyāmatiḥ |

titīrṣudustaraṃ mohā duḍupenāsmi sāgaraṃ ||

maṃdakavi yaśaḥ repsur gamiṣyām upahāsyatāṃ |

prāṃśugamye phale lobhā dud bāhur iva vāmanaḥ || (fol. 1v1–3)

End

tasyās tathāvidha narendra vipattiśokā

duṣṇaivilocanajalaiḥ prathamābhitaptaḥ |

nirvvāpitaḥ kanakakumbhamukhojjhitena

rājyābhiṣekapayasā śiśireṇa garbhaḥ ||

taṃ bhāvāya prasavasamayā kākṣiṇīnāṃ prajānām

antargūḍhaṃ kṣitir iva tato bījamuktaṃ dadhānā |

maulaiḥ sārddhaṃ sthavirasacivair haimasiṃhāsanasthā

rājñī rājyaṃ vidhivadāśiṣaṭbharturavyāhatājñā || ❁ || (fol. 124v2–5)

Colophon

|| iti śrīkālidāsakṛtau raghuvaṃśe mahākāvye unaviṃśati sargaḥ samāptaḥ || ||

(fol. 125r1)

Microfilm Details

Reel No. A 392/18

Date of Filming 14-07-1972

Exposures 127

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 22-10-2003

Bibliography