A 392-18 Raghuvaṃśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 392/18
Title: Raghuvaṃśa
Dimensions: 32.1 x 7.7 cm x 125 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1425
Remarks:
Reel No. A 392-18 Inventory No. 43790
Title Raghuvaṃśakāvyam
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 32.1 x 7.7 cm
Folios 125
Lines per Folio 6–7
Foliation figures in the both upper and lower margin of the verso
Place of Deposit NAK
Accession No. 1/1425
Manuscript Features
Stamp at first and last exposures
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
vāgarthāvivasaṃpṛktau vāgarthapratipattaye |
jagataḥ pitarau vaṃde pārvvatī parameśvarau ||
kva sūryaprabhavo vaṃśaḥ kva cālpaviṣyāmatiḥ |
titīrṣudustaraṃ mohā duḍupenāsmi sāgaraṃ ||
maṃdakavi yaśaḥ repsur gamiṣyām upahāsyatāṃ |
prāṃśugamye phale lobhā dud bāhur iva vāmanaḥ || (fol. 1v1–3)
End
tasyās tathāvidha narendra vipattiśokā
duṣṇaivilocanajalaiḥ prathamābhitaptaḥ |
nirvvāpitaḥ kanakakumbhamukhojjhitena
rājyābhiṣekapayasā śiśireṇa garbhaḥ ||
taṃ bhāvāya prasavasamayā kākṣiṇīnāṃ prajānām
antargūḍhaṃ kṣitir iva tato bījamuktaṃ dadhānā |
maulaiḥ sārddhaṃ sthavirasacivair haimasiṃhāsanasthā
rājñī rājyaṃ vidhivadāśiṣaṭbharturavyāhatājñā || ❁ || (fol. 124v2–5)
Colophon
|| iti śrīkālidāsakṛtau raghuvaṃśe mahākāvye unaviṃśati sargaḥ samāptaḥ || ||
(fol. 125r1)
Microfilm Details
Reel No. A 392/18
Date of Filming 14-07-1972
Exposures 127
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 22-10-2003
Bibliography